A 433-14 Saṃvatsaraphala
Manuscript culture infobox
Filmed in: A 433/14
Title: Saṃvatsaraphala
Dimensions: 24.8 x 13.1 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/6325
Remarks:
Reel No. A 433/14
Inventory No. 60300
Title Samvatsarasaṃmati
Remarks
Author
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Paper
State incomplete
Size 23.5 x 12.5 cm
Binding Hole
Folios 2
Lines per Folio 25
Foliation figures in the verso
Place of Deposit NAK
Accession No. 5/6325
Manuscript Features
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ ||
prakṛtanala saṃvatsarasya yadyapi ||
spaṣṭamānena siddhāṃta gaṇanarītyā guru saṃkrāṃtihīnatvādadhi vatsaratvaṃ prāpnoti tathāpyadhivatsara lakṣaṇe madhyama mānenaiva tatsaṃkrāṃtihīnatvasya vivakṣaṇīyatvādasyādhivatsaratvaṃ naiva bhavati madhyama māne naiva tatsaṃkrāṃti hīnatvavikṣaṇe pramāṇaṃ tu dina cāndramāsa (fol. 1r1–6)
End
jātyena madhyamagatyaiva grahaṇamiti tuna samyak kṣayamāsādau saurasaṃkramadvayādeḥ paṣṭagatyaiva grahaṇāt | kṣayavṛddhi rupadoṣa prayojaka saṃkramatva sā jātyena gaurava saṃkramasyāpi spaṣṭa gatyaiva grahaṇaaprasaṃgāt | cetsyaṣṭa yāvāpyatha madyagatyārāśyaṃtaraṃ yatra cacāṃdravarṣe gururnapāyādadhi ------ /// (fol. 2v20–25)
Microfilm Details
Reel No. A 433/14
Date of Filming 10-10-1972
Exposures 5
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS
Date 01-08-2007