A 433-14 Saṃvatsaraphala

Manuscript culture infobox

Filmed in: A 433/14
Title: Saṃvatsaraphala
Dimensions: 24.8 x 13.1 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/6325
Remarks:

Reel No. A 433/14

Inventory No. 60300

Title Samvatsarasaṃmati

Remarks

Author

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State incomplete

Size 23.5 x 12.5 cm

Binding Hole

Folios 2

Lines per Folio 25

Foliation figures in the verso

Place of Deposit NAK

Accession No. 5/6325

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

prakṛtanala saṃvatsarasya yadyapi ||

spaṣṭamānena siddhāṃta gaṇanarītyā guru saṃkrāṃtihīnatvādadhi vatsaratvaṃ prāpnoti tathāpyadhivatsara lakṣaṇe madhyama mānenaiva tatsaṃkrāṃtihīnatvasya vivakṣaṇīyatvādasyādhivatsaratvaṃ naiva bhavati madhyama māne naiva tatsaṃkrāṃti hīnatvavikṣaṇe pramāṇaṃ tu dina cāndramāsa (fol. 1r1–6)

End

jātyena madhyamagatyaiva grahaṇamiti tuna samyak kṣayamāsādau saurasaṃkramadvayādeḥ paṣṭagatyaiva grahaṇāt | kṣayavṛddhi rupadoṣa prayojaka saṃkramatva sā jātyena gaurava saṃkramasyāpi spaṣṭa gatyaiva grahaṇaaprasaṃgāt | cetsyaṣṭa yāvāpyatha madyagatyārāśyaṃtaraṃ yatra cacāṃdravarṣe gururnapāyādadhi ------ /// (fol. 2v20–25)

Microfilm Details

Reel No. A 433/14

Date of Filming 10-10-1972

Exposures 5

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS

Date 01-08-2007